Talk:Shaunkara harahara mahadeva: Difference between revisions

From Sarkarverse
Jump to navigation Jump to search
(Devanagari script)
(Script)
 
(One intermediate revision by the same user not shown)
Line 12: Line 12:
कालानि नाधिगच्छन्ति ते
कालानि नाधिगच्छन्ति ते
रूपाणि नातिचलन्ति ते
रूपाणि नातिचलन्ति ते
ओतः त्वं कालोत्तरं
अतः त्वं कालोत्तरं
रूपोत्तरं स्मराम्य़हम्‌
रूपोत्तरं स्मराम्य़हम्‌


Line 18: Line 18:
सङ्कटे त्वं सहाय़়ोहसि विभु
सङ्कटे त्वं सहाय़়ोहसि विभु
करुणारुणे भासय़়सि
करुणारुणे भासय़়सि
स्वय़়म्भुस्त्वं सर्वकालम्‌
स्बयम्भूस्त्वं सर्वकालम्‌
</poem>
</poem>
|}
|}

Latest revision as of 08:52, 26 September 2024

Devanagari script

The Song in Devanagari Script

शङ्कर हरहर महादेव
शिव शम्भो नमाम्य़हम्‌
अनादि अनन्तस्त्वं
तव गुणानिन जानाम्य़हम्‌

कालानि नाधिगच्छन्ति ते
रूपाणि नातिचलन्ति ते
अतः त्वं कालोत्तरं
रूपोत्तरं स्मराम्य़हम्‌

कण्टके त्वं मध्वसि प्रभु
सङ्कटे त्वं सहाय़়ोहसि विभु
करुणारुणे भासय़়सि
स्बयम्भूस्त्वं सर्वकालम्‌