Talk:Shaunkara harahara mahadeva

From Sarkarverse
Revision as of 08:52, 26 September 2024 by Abhidevananda (talk | contribs) (Script)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Devanagari script

The Song in Devanagari Script

शङ्कर हरहर महादेव
शिव शम्भो नमाम्य़हम्‌
अनादि अनन्तस्त्वं
तव गुणानिन जानाम्य़हम्‌

कालानि नाधिगच्छन्ति ते
रूपाणि नातिचलन्ति ते
अतः त्वं कालोत्तरं
रूपोत्तरं स्मराम्य़हम्‌

कण्टके त्वं मध्वसि प्रभु
सङ्कटे त्वं सहाय़়ोहसि विभु
करुणारुणे भासय़়सि
स्बयम्भूस्त्वं सर्वकालम्‌