Talk:Jaya shiva svayambho pashupate: Difference between revisions

Jump to navigation Jump to search
No edit summary
Line 6: Line 6:
{| class="wikitable"
{| class="wikitable"
|<poem>
|<poem>
वज्रकठोर कुसुमकोरक
जय शिब स्बयम्भो पशुपते
पिनाकपाणय़়े नमो नमस्ते
आदि-ईश्बर अनादिनाथ धूर्जटि
रजतगिरिनिभ चन्द्रशेखर
सर्बधीसाक्षि मेधातिथे
सर्वगुणानि जानामि ते


परेशः त्वं प्रभु अपरेशः त्वम्
आलोकादागतोःसि त्रिलोके बससि
आर्त्तजानानाम्‌ आश्रय़়ः ‌त्वम्
सर्बेभ्योर्माध्बीधारान्ददासि
अनादिकालातीतः सान्ते संस्थितः
आदिदेब सनातन शाश्बत पुरातन
नमो शान्ताय़় पशुपते
नमस्ते प्रभो शुभगते


सर्वरत्नाधीशः सर्वत्य़ागी त्वम्‌
सर्बगुणान्बित गुणातीत ईश्बर
मरकतमणि उद्भासितः त्वम्‌
सर्बत्यागी त्बं गण-अधीश्बर
विश्ववीजं विश्वस्य़ाद्य़ं
काले अकाले असि सुमधुरे हससि
नमो शिवाय़় सम्भूतपते
सर्बलोकम्भर लोकपते
</poem>
</poem>
|}
|}

Navigation menu